B 407-20 Gautamīyadharmaśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 407/20
Title: Gautamīyadharmaśāstra
Dimensions: 19.9 x 9.6 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/68
Remarks:
Reel No. B 407-20 Inventory No. 22494
Title Gautamīyadarmaśāstra
Subject Dharmaśāstra
Language Sanskrit
Reference SSP, p. 42a, no. 1817
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.9 x 8.6 cm
Folios 50
Lines per Folio 6
Foliation figures in lower right-hand margin of the verso
Scribe Bhavanātha Śarmā
Date of Copying ŚS 1765
Place of Deposit NAK
Accession No. 2/68
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
vedo dharmamūlaṃ tad vidāṃ ca smṛtiśīle dhṛṣṭo dharmavyatikramaḥ || sāhasaṃ ca mahatāṃ nanu dṛṣṭārthe vara daurbalyā ʼlpavirodhe vikalpā upanayanaṃ brāhmaṇasyāṣtame navame paṃcame vā kāmyaṃ garbhādisaṃkhyāvarṣāṇāṃ tad [d]vitīyaṃ janma tad yuṣmādya ācāryo vedātuvacanāc ca || (fol. 1v1–5)
«End: »
alubdhaiḥ prasastaṃ kāryaṃ catvāraś caturṇā pāragā vedānāṃ prāg uttamās traya āśramiṇaḥ pṛthag dharmavidhas traya etān daśāvarān prācakṣate asaṃbhave ce(!)teṣāṃ śrotriyo vedavit śiṣṭau pratipattau yato yama pratipattau bhūtān ahiṃsānugrahayogiṣu dharmiṇaṃ viśeṣeṇa svargalokaṃ dharmavidāpnoti jñānaviniveśābhyā[[m i]ti dharmo dharmaḥ (fol. 50r5–50v3)
«Colophon: »
iti gautamīye dharmaśāstre ekonatriṃśodhyāyaḥ 29 śarārinagabhūmite śrīśālivāhanīyaśake śrāvaṇaśuklapaṃcamyāṃ vidhau likhitam idaṃ kasyapānvayasaṃbhūtena bhavanāthaśarmaṇā śubham || || śivo jayatitarām ❁ (fol. 50v3–6)
Microfilm Details
Reel No. B 407/20
Date of Filming 11-03-1973
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-10-2009
Bibliography