B 407-20 Gautamīyadharmaśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 407/20
Title: Gautamīyadharmaśāstra
Dimensions: 19.9 x 9.6 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/68
Remarks:


Reel No. B 407-20 Inventory No. 22494

Title Gautamīyadarmaśāstra

Subject Dharmaśāstra

Language Sanskrit

Reference SSP, p. 42a, no. 1817

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.9 x 8.6 cm

Folios 50

Lines per Folio 6

Foliation figures in lower right-hand margin of the verso

Scribe Bhavanātha Śarmā

Date of Copying ŚS 1765

Place of Deposit NAK

Accession No. 2/68

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

vedo dharmamūlaṃ tad vidāṃ ca smṛtiśīle dhṛṣṭo dharmavyatikramaḥ || sāhasaṃ ca mahatāṃ nanu dṛṣṭārthe vara daurbalyā ʼlpavirodhe vikalpā upanayanaṃ brāhmaṇasyāṣtame navame paṃcame vā kāmyaṃ garbhādisaṃkhyāvarṣāṇāṃ tad [d]vitīyaṃ janma tad yuṣmādya ācāryo vedātuvacanāc ca || (fol. 1v1–5)

«End: »

alubdhaiḥ prasastaṃ kāryaṃ catvāraś caturṇā pāragā vedānāṃ prāg uttamās traya āśramiṇaḥ pṛthag dharmavidhas traya etān daśāvarān prācakṣate asaṃbhave ce(!)teṣāṃ śrotriyo vedavit śiṣṭau pratipattau yato yama pratipattau bhūtān ahiṃsānugrahayogiṣu dharmiṇaṃ viśeṣeṇa svargalokaṃ dharmavidāpnoti jñānaviniveśābhyā[[m i]ti dharmo dharmaḥ (fol. 50r5–50v3)

«Colophon: »

iti gautamīye dharmaśāstre ekonatriṃśodhyāyaḥ 29 śarārinagabhūmite śrīśālivāhanīyaśake śrāvaṇaśuklapaṃcamyāṃ vidhau likhitam idaṃ kasyapānvayasaṃbhūtena bhavanāthaśarmaṇā śubham || || śivo jayatitarām ❁ (fol. 50v3–6)

Microfilm Details

Reel No. B 407/20

Date of Filming 11-03-1973

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-10-2009

Bibliography